B 106-25 (Mahā)megha(mahāyāna)sūtra

Manuscript culture infobox

Filmed in: B 106/25
Title: [Mahā]megha[mahāyāna]sūtra
Dimensions: 22 x 6.5 cm x 42 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/7697
Remarks:


Reel No. B 106-25

Title [Mahā]megha[mahāyāna]sūtra

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.0 x 6.5 cm

Folios 42

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso

Date of Copying NS 772

Place of Deposit NAK

Accession No. 5/7697

Manuscript Features

The text starts in exp. 1958.


Excerpts

Beginning

❖ namaś cintyasāgarebhyaḥ sarvvasamyaksambuddhebhyaḥ ||

evam mayā śrutam ekasmin samaye bhagavān nandopanandanāgarājabhavane viharati sma || śrīmaṇiratnagarbhamahāmeghamaṇḍalakuṭāṃgāre mahatā bhikṣusaṃgheṇa sārddham mahatā ca bodhisattvasaṃghena sārddhaṃ mahatā nāgajā(!)gaṇena sārddhaṃ || tadyathā || nandena ca nāgarājena upanandena ca nāgarājena |

(fol. 1v1‒5)


End

namaḥ nīvaranaviskaṃbhi na sidhyakā vā śuciravastraprāvṛtaḥ saitrī(!)cittaḥ | imāni tathāgatāmāni(!) likhitvā śucini || āsane pāpayittā(!) saptadhūpakurvvantu(!) vāyutakṣid(!) ākāse | pañcāsarvvavesaṃs(!) tathāgatanāmāni parivarttayet || mahatī(m) pūjāṃ kṛtvā anāvṛṣṭau sapt(ā)ham avyavacchinna(!) pravarttayitavyaḥ devo varṣiyyanti(!) ||

(fol. 42r6–42v4)


Colophon

mahāmeghamahāyānaśutrān vātamaṇḍaliparivarttaṃ(!) pañcaṣaṣṭhitamaḥ samāptam iti || śriyo stu samvat 772 mārggaśira(!)māse śuklapakṣe pañcamyāṃ tithau śukravāsare || ○ ||

(fol. 42v4–6)



Microfilm Details

Reel No. B 106/25

Date of Filming not indicated

Exposures 48

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 13-12-2010